सामग्री पर जाएँ

राधस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधस्¦ न॰ राध--असुन्। अन्ने निघण्टुः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधस् [rādhas], n. Ved.

Food.

Kindness, favour.

A gift, present.

Liberality.

Wealth, riches.

Accomplishment of one's wishes, success; तस्मा अप्यनु- भावेन स्वेनैवावाप्तराधसे Bhāg.4.7.57

Desire; ईश्वरालम्बनं चित्तं कुर्वतो$नन्यराधसः Bhāg.9.21.17.

Power, sovereignty; निरस्तसाम्यातिशयेन राधसा Bhāg.2.4.14.

Device, proper application; बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा Bhāg. 4.31.11.

Maintaining, keeping (पालनम्); आत्मारामो$पि यस्त्वस्य लोककल्पस्य राधसे Bhāg.4.24.18.

The sensual pleasure; कृष्णे कमलपत्राक्षे संन्यस्ताखिलराधसः Bhāg.1.65.6.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधस् n. favour , kindness , bounty , a gift of affection , any gift RV. AV.

राधस् n. munificence , liberality ib.

राधस् n. accomplishment of one's wishes , success BhP.

राधस् n. striving to accomplish or gain ib.

राधस् n. wealth , power ib.

"https://sa.wiktionary.org/w/index.php?title=राधस्&oldid=503830" इत्यस्माद् प्रतिप्राप्तम्