सामग्री पर जाएँ

उरङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरङ्गः, पुं, (उरसा गच्छतीति । उरस् + गम् + ड । निपातनात् सिद्धम् ।) उरङ्गमः । इत्यमरटीकायां रायमुकुटः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरङ्ग¦ पुंस्त्री उरसा गच्छति उरस् + गम--ड नि॰। सर्पे स्त्रियांजातित्वात् ङीष्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरङ्ग¦ m. (-ङ्गः) A snake, a serpent: see उरग, the affix being खच्; also उरङ्गम।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरङ्गः [uraṅgḥ] गमः [gamḥ], गमः A snake.

"https://sa.wiktionary.org/w/index.php?title=उरङ्ग&oldid=493435" इत्यस्माद् प्रतिप्राप्तम्